A 569-15 Vākyadīpikā
Manuscript culture infobox
Filmed in: A 569/15
Title: Vākyadīpikā
Dimensions: 34 x 14.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/2162
Remarks:
Reel No. A 569/15
Inventory No. 105337
Title Vākyadīpikā
Remarks
Author Hariyaśomiśra
Subject Vyākaraṇa
Language Sanskrit
Text Features commentary on a text called Vākyavāda, a treatise on semantics, i.e. on the meaning of sentences
Manuscript Details
Script Devanagari
Material paper
State complete
Size 34.0 x 14.5 cm
Binding Hole
Folios 17
Lines per Folio 11-14
Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/2162
Manuscript Features
There are a number of corrections carried out by the scribe himself.
Above the foliation in the right-hand margin, the word rāmaḥ appears on each verso.
Excerpts
Beginning
oṁ svasti śrīgaṇeśāya namaḥ suptiṅaṃtacayo vākyam iti pramāṇānusāreṇa subaṃtacayatve sati tiṅaṃtacayatvasya militasya pratyekaṃ vā subaṃtacayatvāder vākyalakṣaṇatve parasparam avyāptiḥ padasamūham ity asya gaur aśvaḥ puruṣo hastītyādāv ativyāptir ity āśayena pṛcchati atheti idaṃ loke prasiddhaṃ vākyaṃ vākyapadavācyaṃ kiṃ jijñāsitaṃ tathā ca loke prasiddhaṃ vākyapadavācyaṃ jijñāsāviṣayībhūtam ity anvayabodhaḥ nāmeti vākyālaṃkāre ekatiṅ vākyam iti bhāṣyād iti ekatve sati tiṅtvaṃ vākyatvam ity ukte pacatīty asyāpi vākyatvāpatiḥ (!) …
(fol. 1v1-4)
oṁ kṛṣṇaṃ namāmi atha kim idaṃ vākyaṃ nāma ekatiṅ vākyam iti bhāṣyāt ekatiṅaṃtārthamukhyaviśeṣyakabodhajanakapadasamudāyo vākyam iti vaiyākaraṇāḥ tena pacati bhavati paśya mṛgo dhāvatītyādau ⟪ca⟫ kriyāpadasyānekatve pi naikavākyatā vyā.ātaḥ na hi kriyāvinirmuktaṃ vākyam astīti bhāṣyāt astir bhavaṃtiparaḥ prathamapuruṣa iti kātyāyanasmaraṇāc ca sarvatra samucitaḥ kriyāpadādhyāhāraḥ ❖
(fol. 1v6-8)
End
kvacid viśeṣyasya kvacid viśeṣaṇasya parāmarśātātparyaviṣayaparāmarśi-tvaṃ tacchabdasyeti mataṃ paraṃ tu padārthatāvacchedakarūpaviśeṣaṇasya
kvacid api na parāmarśaḥ iti vākyavādaḥ || sāmāptaḥ (!) śubham astu
(fol. 16v7-9)
kvacid viśeṣyasya kvacid viśeṣaṇasya parāmarśād ityādi [[kva]]cit (prapā)tipuruṣa [[i]]tyādau kvacid viśeṣaṇasya paṭolapatraṃ pita.am ityādau viśeṣaṇasya paṭolasya nanu tacchabda[[sya]] viśeṣaṇaparāmarśitve (mra)ṭopaṃtajātir ityādau tacchabdena mra(ṭa)tvaparāmaśaḥ syād ity ata āha paraṃ tv iti padārthatāvacchedakarūpaviśeṣaṇasya padaśakyatāvacchedakarūpaviśeṣaṇasya nātaḥ paṭolapatram ityādau paṭolādipadasya paṭolādisaṃbaṃdhinilakṣaṇāsvīkāre paṭolādeḥ padārthatāvacchedakatve pi tatparāmarśānupapatir (!) iti bhāvaḥ
(fol. 17v1-4)
Colophon
svavatkṣaṇatvavyāpakā vidyā tatpra[[yu]]ktadṛśyāśrayakālapūrvatvābhāvaka-śuddhacijjñānanirastaviparītabhāvanībhūtaśrīma(!)udayasiṃhaprabhu-paryyala(bha)jīvakahariyaśomiśranirmitavākyadīpikā samāptim agamat śubh (!) astu lekhakapāṭhakayoḥ śubham śubham
(fol. 17v4-6)
Microfilm Details
Reel No. A 569/15
Date of Filming 18-05-1973
Exposures 22
Used Copy Berlin
Type of Film negative
Remarks fols. 5v-61 and 17v have been microfilmed twice
Catalogued by OH
Date 23-05-2007