A 569-15 Vākyadīpikā

Manuscript culture infobox

Filmed in: A 569/15
Title: Vākyadīpikā
Dimensions: 34 x 14.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/2162
Remarks:

Reel No. A 569/15

Inventory No. 105337

Title Vākyadīpikā

Remarks

Author Hariyaśomiśra

Subject Vyākaraṇa

Language Sanskrit

Text Features commentary on a text called Vākyavāda, a treatise on semantics, i.e. on the meaning of sentences

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.0 x 14.5 cm

Binding Hole

Folios 17

Lines per Folio 11-14

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/2162

Manuscript Features

There are a number of corrections carried out by the scribe himself.

Above the foliation in the right-hand margin, the word rāmaḥ appears on each verso.

Excerpts

Beginning

oṁ svasti śrīgaṇeśāya namaḥ suptiṅaṃtacayo vākyam iti pramāṇānusāreṇa subaṃtacayatve sati tiṅaṃtacayatvasya militasya pratyekaṃ vā subaṃtacayatvāder vākyalakṣaṇatve parasparam avyāptiḥ padasamūham ity asya gaur aśvaḥ puruṣo hastītyādāv ativyāptir ity āśayena pṛcchati atheti idaṃ loke prasiddhaṃ vākyaṃ vākyapadavācyaṃ kiṃ jijñāsitaṃ tathā ca loke prasiddhaṃ vākyapadavācyaṃ jijñāsāviṣayībhūtam ity anvayabodhaḥ nāmeti vākyālaṃkāre ekatiṅ vākyam iti bhāṣyād iti ekatve sati tiṅtvaṃ vākyatvam ity ukte pacatīty asyāpi vākyatvāpatiḥ (!) …
(fol. 1v1-4)

oṁ kṛṣṇaṃ namāmi atha kim idaṃ vākyaṃ nāma ekatiṅ vākyam iti bhāṣyāt ekatiṅaṃtārthamukhyaviśeṣyakabodhajanakapadasamudāyo vākyam iti vaiyākaraṇāḥ tena pacati bhavati paśya mṛgo dhāvatītyādau ⟪ca⟫ kriyāpadasyānekatve pi naikavākyatā vyā.ātaḥ na hi kriyāvinirmuktaṃ vākyam astīti bhāṣyāt astir bhavaṃtiparaḥ prathamapuruṣa iti kātyāyanasmaraṇāc ca sarvatra samucitaḥ kriyāpadādhyāhāraḥ ❖
(fol. 1v6-8)

End

kvacid viśeṣyasya kvacid viśeṣaṇasya parāmarśātātparyaviṣayaparāmarśi-tvaṃ tacchabdasyeti mataṃ paraṃ tu padārthatāvacchedakarūpaviśeṣaṇasya

kvacid api na parāmarśaḥ iti vākyavādaḥ || sāmāptaḥ (!) śubham astu
(fol. 16v7-9)

kvacid viśeṣyasya kvacid viśeṣaṇasya parāmarśād ityādi [[kva]]cit (prapā)tipuruṣa [[i]]tyādau kvacid viśeṣaṇasya paṭolapatraṃ pita.am ityādau viśeṣaṇasya paṭolasya nanu tacchabda[[sya]] viśeṣaṇaparāmarśitve (mra)ṭopaṃtajātir ityādau tacchabdena mra(ṭa)tvaparāmaśaḥ syād ity ata āha paraṃ tv iti padārthatāvacchedakarūpaviśeṣaṇasya padaśakyatāvacchedakarūpaviśeṣaṇasya nātaḥ paṭolapatram ityādau paṭolādipadasya paṭolādisaṃbaṃdhinilakṣaṇāsvīkāre paṭolādeḥ padārthatāvacchedakatve pi tatparāmarśānupapatir (!) iti bhāvaḥ
(fol. 17v1-4)

Colophon

svavatkṣaṇatvavyāpakā vidyā tatpra[[yu]]ktadṛśyāśrayakālapūrvatvābhāvaka-śuddhacijjñānanirastaviparītabhāvanībhūtaśrīma(!)udayasiṃhaprabhu-paryyala(bha)jīvakahariyaśomiśranirmitavākyadīpikā samāptim agamat śubh (!) astu lekhakapāṭhakayoḥ śubham śubham
(fol. 17v4-6)

Microfilm Details

Reel No. A 569/15

Date of Filming 18-05-1973

Exposures 22

Used Copy Berlin

Type of Film negative

Remarks fols. 5v-61 and 17v have been microfilmed twice

Catalogued by OH

Date 23-05-2007